Declension table of vṛka

Deva

MasculineSingularDualPlural
Nominativevṛkaḥ vṛkau vṛkāḥ
Vocativevṛka vṛkau vṛkāḥ
Accusativevṛkam vṛkau vṛkān
Instrumentalvṛkeṇa vṛkābhyām vṛkaiḥ vṛkebhiḥ
Dativevṛkāya vṛkābhyām vṛkebhyaḥ
Ablativevṛkāt vṛkābhyām vṛkebhyaḥ
Genitivevṛkasya vṛkayoḥ vṛkāṇām
Locativevṛke vṛkayoḥ vṛkeṣu

Compound vṛka -

Adverb -vṛkam -vṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria