सुबन्तावली ?वृक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावृक्षिष्यन्ती वृक्षिष्यन्त्यौ वृक्षिष्यन्त्यः
सम्बोधनम्वृक्षिष्यन्ति वृक्षिष्यन्त्यौ वृक्षिष्यन्त्यः
द्वितीयावृक्षिष्यन्तीम् वृक्षिष्यन्त्यौ वृक्षिष्यन्तीः
तृतीयावृक्षिष्यन्त्या वृक्षिष्यन्तीभ्याम् वृक्षिष्यन्तीभिः
चतुर्थीवृक्षिष्यन्त्यै वृक्षिष्यन्तीभ्याम् वृक्षिष्यन्तीभ्यः
पञ्चमीवृक्षिष्यन्त्याः वृक्षिष्यन्तीभ्याम् वृक्षिष्यन्तीभ्यः
षष्ठीवृक्षिष्यन्त्याः वृक्षिष्यन्त्योः वृक्षिष्यन्तीनाम्
सप्तमीवृक्षिष्यन्त्याम् वृक्षिष्यन्त्योः वृक्षिष्यन्तीषु

समास वृक्षिष्यन्ति वृक्षिष्यन्ती

अव्यय ॰वृक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria