सुबन्तावली ?वृक्षरोपिणिणी

Roma

स्त्रीएकद्विबहु
प्रथमावृक्षरोपिणिणी वृक्षरोपिणिण्यौ वृक्षरोपिणिण्यः
सम्बोधनम्वृक्षरोपिणिणि वृक्षरोपिणिण्यौ वृक्षरोपिणिण्यः
द्वितीयावृक्षरोपिणिणीम् वृक्षरोपिणिण्यौ वृक्षरोपिणिणीः
तृतीयावृक्षरोपिणिण्या वृक्षरोपिणिणीभ्याम् वृक्षरोपिणिणीभिः
चतुर्थीवृक्षरोपिणिण्यै वृक्षरोपिणिणीभ्याम् वृक्षरोपिणिणीभ्यः
पञ्चमीवृक्षरोपिणिण्याः वृक्षरोपिणिणीभ्याम् वृक्षरोपिणिणीभ्यः
षष्ठीवृक्षरोपिणिण्याः वृक्षरोपिणिण्योः वृक्षरोपिणिणीनाम्
सप्तमीवृक्षरोपिणिण्याम् वृक्षरोपिणिण्योः वृक्षरोपिणिणीषु

समास वृक्षरोपिणिणि वृक्षरोपिणिणी

अव्यय ॰वृक्षरोपिणिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria