सुबन्तावली ?वृक्षमृद्भू

Roma

पुमान्एकद्विबहु
प्रथमावृक्षमृद्भूः वृक्षमृद्भुवौ वृक्षमृद्भुवः
सम्बोधनम्वृक्षमृद्भूः वृक्षमृद्भु वृक्षमृद्भुवौ वृक्षमृद्भुवः
द्वितीयावृक्षमृद्भुवम् वृक्षमृद्भुवौ वृक्षमृद्भुवः
तृतीयावृक्षमृद्भुवा वृक्षमृद्भूभ्याम् वृक्षमृद्भूभिः
चतुर्थीवृक्षमृद्भुवै वृक्षमृद्भुवे वृक्षमृद्भूभ्याम् वृक्षमृद्भूभ्यः
पञ्चमीवृक्षमृद्भुवाः वृक्षमृद्भुवः वृक्षमृद्भूभ्याम् वृक्षमृद्भूभ्यः
षष्ठीवृक्षमृद्भुवाः वृक्षमृद्भुवः वृक्षमृद्भुवोः वृक्षमृद्भूनाम् वृक्षमृद्भुवाम्
सप्तमीवृक्षमृद्भुवि वृक्षमृद्भुवाम् वृक्षमृद्भुवोः वृक्षमृद्भूषु

समास वृक्षमृद्भू

अव्यय ॰वृक्षमृद्भु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria