सुबन्तावली ?वृक्षकुक्कुट

Roma

पुमान्एकद्विबहु
प्रथमावृक्षकुक्कुटः वृक्षकुक्कुटौ वृक्षकुक्कुटाः
सम्बोधनम्वृक्षकुक्कुट वृक्षकुक्कुटौ वृक्षकुक्कुटाः
द्वितीयावृक्षकुक्कुटम् वृक्षकुक्कुटौ वृक्षकुक्कुटान्
तृतीयावृक्षकुक्कुटेन वृक्षकुक्कुटाभ्याम् वृक्षकुक्कुटैः वृक्षकुक्कुटेभिः
चतुर्थीवृक्षकुक्कुटाय वृक्षकुक्कुटाभ्याम् वृक्षकुक्कुटेभ्यः
पञ्चमीवृक्षकुक्कुटात् वृक्षकुक्कुटाभ्याम् वृक्षकुक्कुटेभ्यः
षष्ठीवृक्षकुक्कुटस्य वृक्षकुक्कुटयोः वृक्षकुक्कुटानाम्
सप्तमीवृक्षकुक्कुटे वृक्षकुक्कुटयोः वृक्षकुक्कुटेषु

समास वृक्षकुक्कुट

अव्यय ॰वृक्षकुक्कुटम् ॰वृक्षकुक्कुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria