सुबन्तावली ?वृजिनवर्तनि

Roma

पुमान्एकद्विबहु
प्रथमावृजिनवर्तनिः वृजिनवर्तनी वृजिनवर्तनयः
सम्बोधनम्वृजिनवर्तने वृजिनवर्तनी वृजिनवर्तनयः
द्वितीयावृजिनवर्तनिम् वृजिनवर्तनी वृजिनवर्तनीन्
तृतीयावृजिनवर्तनिना वृजिनवर्तनिभ्याम् वृजिनवर्तनिभिः
चतुर्थीवृजिनवर्तनये वृजिनवर्तनिभ्याम् वृजिनवर्तनिभ्यः
पञ्चमीवृजिनवर्तनेः वृजिनवर्तनिभ्याम् वृजिनवर्तनिभ्यः
षष्ठीवृजिनवर्तनेः वृजिनवर्तन्योः वृजिनवर्तनीनाम्
सप्तमीवृजिनवर्तनौ वृजिनवर्तन्योः वृजिनवर्तनिषु

समास वृजिनवर्तनि

अव्यय ॰वृजिनवर्तनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria