Declension table of ?vṛhyamāṇa

Deva

MasculineSingularDualPlural
Nominativevṛhyamāṇaḥ vṛhyamāṇau vṛhyamāṇāḥ
Vocativevṛhyamāṇa vṛhyamāṇau vṛhyamāṇāḥ
Accusativevṛhyamāṇam vṛhyamāṇau vṛhyamāṇān
Instrumentalvṛhyamāṇena vṛhyamāṇābhyām vṛhyamāṇaiḥ vṛhyamāṇebhiḥ
Dativevṛhyamāṇāya vṛhyamāṇābhyām vṛhyamāṇebhyaḥ
Ablativevṛhyamāṇāt vṛhyamāṇābhyām vṛhyamāṇebhyaḥ
Genitivevṛhyamāṇasya vṛhyamāṇayoḥ vṛhyamāṇānām
Locativevṛhyamāṇe vṛhyamāṇayoḥ vṛhyamāṇeṣu

Compound vṛhyamāṇa -

Adverb -vṛhyamāṇam -vṛhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria