Declension table of ?vṛhya

Deva

NeuterSingularDualPlural
Nominativevṛhyam vṛhye vṛhyāṇi
Vocativevṛhya vṛhye vṛhyāṇi
Accusativevṛhyam vṛhye vṛhyāṇi
Instrumentalvṛhyeṇa vṛhyābhyām vṛhyaiḥ
Dativevṛhyāya vṛhyābhyām vṛhyebhyaḥ
Ablativevṛhyāt vṛhyābhyām vṛhyebhyaḥ
Genitivevṛhyasya vṛhyayoḥ vṛhyāṇām
Locativevṛhye vṛhyayoḥ vṛhyeṣu

Compound vṛhya -

Adverb -vṛhyam -vṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria