Declension table of ?vṛhatī

Deva

FeminineSingularDualPlural
Nominativevṛhatī vṛhatyau vṛhatyaḥ
Vocativevṛhati vṛhatyau vṛhatyaḥ
Accusativevṛhatīm vṛhatyau vṛhatīḥ
Instrumentalvṛhatyā vṛhatībhyām vṛhatībhiḥ
Dativevṛhatyai vṛhatībhyām vṛhatībhyaḥ
Ablativevṛhatyāḥ vṛhatībhyām vṛhatībhyaḥ
Genitivevṛhatyāḥ vṛhatyoḥ vṛhatīnām
Locativevṛhatyām vṛhatyoḥ vṛhatīṣu

Compound vṛhati - vṛhatī -

Adverb -vṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria