Declension table of vṛhat

Deva

NeuterSingularDualPlural
Nominativevṛhat vṛhantī vṛhatī vṛhanti
Vocativevṛhat vṛhantī vṛhatī vṛhanti
Accusativevṛhat vṛhantī vṛhatī vṛhanti
Instrumentalvṛhatā vṛhadbhyām vṛhadbhiḥ
Dativevṛhate vṛhadbhyām vṛhadbhyaḥ
Ablativevṛhataḥ vṛhadbhyām vṛhadbhyaḥ
Genitivevṛhataḥ vṛhatoḥ vṛhatām
Locativevṛhati vṛhatoḥ vṛhatsu

Adverb -vṛhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria