Declension table of vṛhat

Deva

MasculineSingularDualPlural
Nominativevṛhan vṛhantau vṛhantaḥ
Vocativevṛhan vṛhantau vṛhantaḥ
Accusativevṛhantam vṛhantau vṛhataḥ
Instrumentalvṛhatā vṛhadbhyām vṛhadbhiḥ
Dativevṛhate vṛhadbhyām vṛhadbhyaḥ
Ablativevṛhataḥ vṛhadbhyām vṛhadbhyaḥ
Genitivevṛhataḥ vṛhatoḥ vṛhatām
Locativevṛhati vṛhatoḥ vṛhatsu

Compound vṛhat -

Adverb -vṛhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria