Declension table of ?vṛdhyamāna

Deva

NeuterSingularDualPlural
Nominativevṛdhyamānam vṛdhyamāne vṛdhyamānāni
Vocativevṛdhyamāna vṛdhyamāne vṛdhyamānāni
Accusativevṛdhyamānam vṛdhyamāne vṛdhyamānāni
Instrumentalvṛdhyamānena vṛdhyamānābhyām vṛdhyamānaiḥ
Dativevṛdhyamānāya vṛdhyamānābhyām vṛdhyamānebhyaḥ
Ablativevṛdhyamānāt vṛdhyamānābhyām vṛdhyamānebhyaḥ
Genitivevṛdhyamānasya vṛdhyamānayoḥ vṛdhyamānānām
Locativevṛdhyamāne vṛdhyamānayoḥ vṛdhyamāneṣu

Compound vṛdhyamāna -

Adverb -vṛdhyamānam -vṛdhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria