Declension table of ?vṛdhitavat

Deva

MasculineSingularDualPlural
Nominativevṛdhitavān vṛdhitavantau vṛdhitavantaḥ
Vocativevṛdhitavan vṛdhitavantau vṛdhitavantaḥ
Accusativevṛdhitavantam vṛdhitavantau vṛdhitavataḥ
Instrumentalvṛdhitavatā vṛdhitavadbhyām vṛdhitavadbhiḥ
Dativevṛdhitavate vṛdhitavadbhyām vṛdhitavadbhyaḥ
Ablativevṛdhitavataḥ vṛdhitavadbhyām vṛdhitavadbhyaḥ
Genitivevṛdhitavataḥ vṛdhitavatoḥ vṛdhitavatām
Locativevṛdhitavati vṛdhitavatoḥ vṛdhitavatsu

Compound vṛdhitavat -

Adverb -vṛdhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria