Declension table of ?vṛdhita

Deva

MasculineSingularDualPlural
Nominativevṛdhitaḥ vṛdhitau vṛdhitāḥ
Vocativevṛdhita vṛdhitau vṛdhitāḥ
Accusativevṛdhitam vṛdhitau vṛdhitān
Instrumentalvṛdhitena vṛdhitābhyām vṛdhitaiḥ vṛdhitebhiḥ
Dativevṛdhitāya vṛdhitābhyām vṛdhitebhyaḥ
Ablativevṛdhitāt vṛdhitābhyām vṛdhitebhyaḥ
Genitivevṛdhitasya vṛdhitayoḥ vṛdhitānām
Locativevṛdhite vṛdhitayoḥ vṛdhiteṣu

Compound vṛdhita -

Adverb -vṛdhitam -vṛdhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria