Declension table of ?vṛddhimatī

Deva

FeminineSingularDualPlural
Nominativevṛddhimatī vṛddhimatyau vṛddhimatyaḥ
Vocativevṛddhimati vṛddhimatyau vṛddhimatyaḥ
Accusativevṛddhimatīm vṛddhimatyau vṛddhimatīḥ
Instrumentalvṛddhimatyā vṛddhimatībhyām vṛddhimatībhiḥ
Dativevṛddhimatyai vṛddhimatībhyām vṛddhimatībhyaḥ
Ablativevṛddhimatyāḥ vṛddhimatībhyām vṛddhimatībhyaḥ
Genitivevṛddhimatyāḥ vṛddhimatyoḥ vṛddhimatīnām
Locativevṛddhimatyām vṛddhimatyoḥ vṛddhimatīṣu

Compound vṛddhimati - vṛddhimatī -

Adverb -vṛddhimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria