Declension table of ?vṛddhikarī

Deva

FeminineSingularDualPlural
Nominativevṛddhikarī vṛddhikaryau vṛddhikaryaḥ
Vocativevṛddhikari vṛddhikaryau vṛddhikaryaḥ
Accusativevṛddhikarīm vṛddhikaryau vṛddhikarīḥ
Instrumentalvṛddhikaryā vṛddhikarībhyām vṛddhikarībhiḥ
Dativevṛddhikaryai vṛddhikarībhyām vṛddhikarībhyaḥ
Ablativevṛddhikaryāḥ vṛddhikarībhyām vṛddhikarībhyaḥ
Genitivevṛddhikaryāḥ vṛddhikaryoḥ vṛddhikarīṇām
Locativevṛddhikaryām vṛddhikaryoḥ vṛddhikarīṣu

Compound vṛddhikari - vṛddhikarī -

Adverb -vṛddhikari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria