Declension table of ?vṛddhikā

Deva

FeminineSingularDualPlural
Nominativevṛddhikā vṛddhike vṛddhikāḥ
Vocativevṛddhike vṛddhike vṛddhikāḥ
Accusativevṛddhikām vṛddhike vṛddhikāḥ
Instrumentalvṛddhikayā vṛddhikābhyām vṛddhikābhiḥ
Dativevṛddhikāyai vṛddhikābhyām vṛddhikābhyaḥ
Ablativevṛddhikāyāḥ vṛddhikābhyām vṛddhikābhyaḥ
Genitivevṛddhikāyāḥ vṛddhikayoḥ vṛddhikānām
Locativevṛddhikāyām vṛddhikayoḥ vṛddhikāsu

Adverb -vṛddhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria