Declension table of ?vṛddhavat

Deva

NeuterSingularDualPlural
Nominativevṛddhavat vṛddhavantī vṛddhavatī vṛddhavanti
Vocativevṛddhavat vṛddhavantī vṛddhavatī vṛddhavanti
Accusativevṛddhavat vṛddhavantī vṛddhavatī vṛddhavanti
Instrumentalvṛddhavatā vṛddhavadbhyām vṛddhavadbhiḥ
Dativevṛddhavate vṛddhavadbhyām vṛddhavadbhyaḥ
Ablativevṛddhavataḥ vṛddhavadbhyām vṛddhavadbhyaḥ
Genitivevṛddhavataḥ vṛddhavatoḥ vṛddhavatām
Locativevṛddhavati vṛddhavatoḥ vṛddhavatsu

Adverb -vṛddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria