Declension table of ?vṛddhavat

Deva

MasculineSingularDualPlural
Nominativevṛddhavān vṛddhavantau vṛddhavantaḥ
Vocativevṛddhavan vṛddhavantau vṛddhavantaḥ
Accusativevṛddhavantam vṛddhavantau vṛddhavataḥ
Instrumentalvṛddhavatā vṛddhavadbhyām vṛddhavadbhiḥ
Dativevṛddhavate vṛddhavadbhyām vṛddhavadbhyaḥ
Ablativevṛddhavataḥ vṛddhavadbhyām vṛddhavadbhyaḥ
Genitivevṛddhavataḥ vṛddhavatoḥ vṛddhavatām
Locativevṛddhavati vṛddhavatoḥ vṛddhavatsu

Compound vṛddhavat -

Adverb -vṛddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria