Declension table of vṛddhaprapitāmaha

Deva

MasculineSingularDualPlural
Nominativevṛddhaprapitāmahaḥ vṛddhaprapitāmahau vṛddhaprapitāmahāḥ
Vocativevṛddhaprapitāmaha vṛddhaprapitāmahau vṛddhaprapitāmahāḥ
Accusativevṛddhaprapitāmaham vṛddhaprapitāmahau vṛddhaprapitāmahān
Instrumentalvṛddhaprapitāmahena vṛddhaprapitāmahābhyām vṛddhaprapitāmahaiḥ vṛddhaprapitāmahebhiḥ
Dativevṛddhaprapitāmahāya vṛddhaprapitāmahābhyām vṛddhaprapitāmahebhyaḥ
Ablativevṛddhaprapitāmahāt vṛddhaprapitāmahābhyām vṛddhaprapitāmahebhyaḥ
Genitivevṛddhaprapitāmahasya vṛddhaprapitāmahayoḥ vṛddhaprapitāmahānām
Locativevṛddhaprapitāmahe vṛddhaprapitāmahayoḥ vṛddhaprapitāmaheṣu

Compound vṛddhaprapitāmaha -

Adverb -vṛddhaprapitāmaham -vṛddhaprapitāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria