सुबन्तावली ?वृद्धगङ्गाधर

Roma

नपुंसकम्एकद्विबहु
प्रथमावृद्धगङ्गाधरम् वृद्धगङ्गाधरे वृद्धगङ्गाधराणि
सम्बोधनम्वृद्धगङ्गाधर वृद्धगङ्गाधरे वृद्धगङ्गाधराणि
द्वितीयावृद्धगङ्गाधरम् वृद्धगङ्गाधरे वृद्धगङ्गाधराणि
तृतीयावृद्धगङ्गाधरेण वृद्धगङ्गाधराभ्याम् वृद्धगङ्गाधरैः
चतुर्थीवृद्धगङ्गाधराय वृद्धगङ्गाधराभ्याम् वृद्धगङ्गाधरेभ्यः
पञ्चमीवृद्धगङ्गाधरात् वृद्धगङ्गाधराभ्याम् वृद्धगङ्गाधरेभ्यः
षष्ठीवृद्धगङ्गाधरस्य वृद्धगङ्गाधरयोः वृद्धगङ्गाधराणाम्
सप्तमीवृद्धगङ्गाधरे वृद्धगङ्गाधरयोः वृद्धगङ्गाधरेषु

समास वृद्धगङ्गाधर

अव्यय ॰वृद्धगङ्गाधरम् ॰वृद्धगङ्गाधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria