सुबन्तावली ?वृद्धगार्ग्य

Roma

पुमान्एकद्विबहु
प्रथमावृद्धगार्ग्यः वृद्धगार्ग्यौ वृद्धगार्ग्याः
सम्बोधनम्वृद्धगार्ग्य वृद्धगार्ग्यौ वृद्धगार्ग्याः
द्वितीयावृद्धगार्ग्यम् वृद्धगार्ग्यौ वृद्धगार्ग्यान्
तृतीयावृद्धगार्ग्येण वृद्धगार्ग्याभ्याम् वृद्धगार्ग्यैः वृद्धगार्ग्येभिः
चतुर्थीवृद्धगार्ग्याय वृद्धगार्ग्याभ्याम् वृद्धगार्ग्येभ्यः
पञ्चमीवृद्धगार्ग्यात् वृद्धगार्ग्याभ्याम् वृद्धगार्ग्येभ्यः
षष्ठीवृद्धगार्ग्यस्य वृद्धगार्ग्ययोः वृद्धगार्ग्याणाम्
सप्तमीवृद्धगार्ग्ये वृद्धगार्ग्ययोः वृद्धगार्ग्येषु

समास वृद्धगार्ग्य

अव्यय ॰वृद्धगार्ग्यम् ॰वृद्धगार्ग्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria