सुबन्तावली ?वृषस्यितव्य

Roma

पुमान्एकद्विबहु
प्रथमावृषस्यितव्यः वृषस्यितव्यौ वृषस्यितव्याः
सम्बोधनम्वृषस्यितव्य वृषस्यितव्यौ वृषस्यितव्याः
द्वितीयावृषस्यितव्यम् वृषस्यितव्यौ वृषस्यितव्यान्
तृतीयावृषस्यितव्येन वृषस्यितव्याभ्याम् वृषस्यितव्यैः वृषस्यितव्येभिः
चतुर्थीवृषस्यितव्याय वृषस्यितव्याभ्याम् वृषस्यितव्येभ्यः
पञ्चमीवृषस्यितव्यात् वृषस्यितव्याभ्याम् वृषस्यितव्येभ्यः
षष्ठीवृषस्यितव्यस्य वृषस्यितव्ययोः वृषस्यितव्यानाम्
सप्तमीवृषस्यितव्ये वृषस्यितव्ययोः वृषस्यितव्येषु

समास वृषस्यितव्य

अव्यय ॰वृषस्यितव्यम् ॰वृषस्यितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria