सुबन्तावली ?वृषसवा

Roma

स्त्रीएकद्विबहु
प्रथमावृषसवा वृषसवे वृषसवाः
सम्बोधनम्वृषसवे वृषसवे वृषसवाः
द्वितीयावृषसवाम् वृषसवे वृषसवाः
तृतीयावृषसवया वृषसवाभ्याम् वृषसवाभिः
चतुर्थीवृषसवायै वृषसवाभ्याम् वृषसवाभ्यः
पञ्चमीवृषसवायाः वृषसवाभ्याम् वृषसवाभ्यः
षष्ठीवृषसवायाः वृषसवयोः वृषसवानाम्
सप्तमीवृषसवायाम् वृषसवयोः वृषसवासु

अव्यय ॰वृषसवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria