सुबन्तावली ?वृषलत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमावृषलत्वम् वृषलत्वे वृषलत्वानि
सम्बोधनम्वृषलत्व वृषलत्वे वृषलत्वानि
द्वितीयावृषलत्वम् वृषलत्वे वृषलत्वानि
तृतीयावृषलत्वेन वृषलत्वाभ्याम् वृषलत्वैः
चतुर्थीवृषलत्वाय वृषलत्वाभ्याम् वृषलत्वेभ्यः
पञ्चमीवृषलत्वात् वृषलत्वाभ्याम् वृषलत्वेभ्यः
षष्ठीवृषलत्वस्य वृषलत्वयोः वृषलत्वानाम्
सप्तमीवृषलत्वे वृषलत्वयोः वृषलत्वेषु

समास वृषलत्व

अव्यय ॰वृषलत्वम् ॰वृषलत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria