Declension table of ?vṛṣakarmaṇā

Deva

FeminineSingularDualPlural
Nominativevṛṣakarmaṇā vṛṣakarmaṇe vṛṣakarmaṇāḥ
Vocativevṛṣakarmaṇe vṛṣakarmaṇe vṛṣakarmaṇāḥ
Accusativevṛṣakarmaṇām vṛṣakarmaṇe vṛṣakarmaṇāḥ
Instrumentalvṛṣakarmaṇayā vṛṣakarmaṇābhyām vṛṣakarmaṇābhiḥ
Dativevṛṣakarmaṇāyai vṛṣakarmaṇābhyām vṛṣakarmaṇābhyaḥ
Ablativevṛṣakarmaṇāyāḥ vṛṣakarmaṇābhyām vṛṣakarmaṇābhyaḥ
Genitivevṛṣakarmaṇāyāḥ vṛṣakarmaṇayoḥ vṛṣakarmaṇānām
Locativevṛṣakarmaṇāyām vṛṣakarmaṇayoḥ vṛṣakarmaṇāsu

Adverb -vṛṣakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria