सुबन्तावली ?वृषदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमावृषदत् वृषदन्ती वृषदती वृषदन्ति
सम्बोधनम्वृषदत् वृषदन्ती वृषदती वृषदन्ति
द्वितीयावृषदत् वृषदन्ती वृषदती वृषदन्ति
तृतीयावृषदता वृषदद्भ्याम् वृषदद्भिः
चतुर्थीवृषदते वृषदद्भ्याम् वृषदद्भ्यः
पञ्चमीवृषदतः वृषदद्भ्याम् वृषदद्भ्यः
षष्ठीवृषदतः वृषदतोः वृषदताम्
सप्तमीवृषदति वृषदतोः वृषदत्सु

अव्यय ॰वृषदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria