Declension table of ?vṛṣadaṃśamukhā

Deva

FeminineSingularDualPlural
Nominativevṛṣadaṃśamukhā vṛṣadaṃśamukhe vṛṣadaṃśamukhāḥ
Vocativevṛṣadaṃśamukhe vṛṣadaṃśamukhe vṛṣadaṃśamukhāḥ
Accusativevṛṣadaṃśamukhām vṛṣadaṃśamukhe vṛṣadaṃśamukhāḥ
Instrumentalvṛṣadaṃśamukhayā vṛṣadaṃśamukhābhyām vṛṣadaṃśamukhābhiḥ
Dativevṛṣadaṃśamukhāyai vṛṣadaṃśamukhābhyām vṛṣadaṃśamukhābhyaḥ
Ablativevṛṣadaṃśamukhāyāḥ vṛṣadaṃśamukhābhyām vṛṣadaṃśamukhābhyaḥ
Genitivevṛṣadaṃśamukhāyāḥ vṛṣadaṃśamukhayoḥ vṛṣadaṃśamukhānām
Locativevṛṣadaṃśamukhāyām vṛṣadaṃśamukhayoḥ vṛṣadaṃśamukhāsu

Adverb -vṛṣadaṃśamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria