Declension table of vṛṣabhavāhana

Deva

MasculineSingularDualPlural
Nominativevṛṣabhavāhanaḥ vṛṣabhavāhanau vṛṣabhavāhanāḥ
Vocativevṛṣabhavāhana vṛṣabhavāhanau vṛṣabhavāhanāḥ
Accusativevṛṣabhavāhanam vṛṣabhavāhanau vṛṣabhavāhanān
Instrumentalvṛṣabhavāhanena vṛṣabhavāhanābhyām vṛṣabhavāhanaiḥ vṛṣabhavāhanebhiḥ
Dativevṛṣabhavāhanāya vṛṣabhavāhanābhyām vṛṣabhavāhanebhyaḥ
Ablativevṛṣabhavāhanāt vṛṣabhavāhanābhyām vṛṣabhavāhanebhyaḥ
Genitivevṛṣabhavāhanasya vṛṣabhavāhanayoḥ vṛṣabhavāhanānām
Locativevṛṣabhavāhane vṛṣabhavāhanayoḥ vṛṣabhavāhaneṣu

Compound vṛṣabhavāhana -

Adverb -vṛṣabhavāhanam -vṛṣabhavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria