Declension table of ?vṛṣṭā

Deva

FeminineSingularDualPlural
Nominativevṛṣṭā vṛṣṭe vṛṣṭāḥ
Vocativevṛṣṭe vṛṣṭe vṛṣṭāḥ
Accusativevṛṣṭām vṛṣṭe vṛṣṭāḥ
Instrumentalvṛṣṭayā vṛṣṭābhyām vṛṣṭābhiḥ
Dativevṛṣṭāyai vṛṣṭābhyām vṛṣṭābhyaḥ
Ablativevṛṣṭāyāḥ vṛṣṭābhyām vṛṣṭābhyaḥ
Genitivevṛṣṭāyāḥ vṛṣṭayoḥ vṛṣṭānām
Locativevṛṣṭāyām vṛṣṭayoḥ vṛṣṭāsu

Adverb -vṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria