Declension table of vṛṣṇi

Deva

NeuterSingularDualPlural
Nominativevṛṣṇi vṛṣṇinī vṛṣṇīni
Vocativevṛṣṇi vṛṣṇinī vṛṣṇīni
Accusativevṛṣṇi vṛṣṇinī vṛṣṇīni
Instrumentalvṛṣṇinā vṛṣṇibhyām vṛṣṇibhiḥ
Dativevṛṣṇine vṛṣṇibhyām vṛṣṇibhyaḥ
Ablativevṛṣṇinaḥ vṛṣṇibhyām vṛṣṇibhyaḥ
Genitivevṛṣṇinaḥ vṛṣṇinoḥ vṛṣṇīnām
Locativevṛṣṇini vṛṣṇinoḥ vṛṣṇiṣu

Compound vṛṣṇi -

Adverb -vṛṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria