Declension table of ?vṛṇvatī

Deva

FeminineSingularDualPlural
Nominativevṛṇvatī vṛṇvatyau vṛṇvatyaḥ
Vocativevṛṇvati vṛṇvatyau vṛṇvatyaḥ
Accusativevṛṇvatīm vṛṇvatyau vṛṇvatīḥ
Instrumentalvṛṇvatyā vṛṇvatībhyām vṛṇvatībhiḥ
Dativevṛṇvatyai vṛṇvatībhyām vṛṇvatībhyaḥ
Ablativevṛṇvatyāḥ vṛṇvatībhyām vṛṇvatībhyaḥ
Genitivevṛṇvatyāḥ vṛṇvatyoḥ vṛṇvatīnām
Locativevṛṇvatyām vṛṇvatyoḥ vṛṇvatīṣu

Compound vṛṇvati - vṛṇvatī -

Adverb -vṛṇvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria