Declension table of ?vṛṇvat

Deva

NeuterSingularDualPlural
Nominativevṛṇvat vṛṇvantī vṛṇvatī vṛṇvanti
Vocativevṛṇvat vṛṇvantī vṛṇvatī vṛṇvanti
Accusativevṛṇvat vṛṇvantī vṛṇvatī vṛṇvanti
Instrumentalvṛṇvatā vṛṇvadbhyām vṛṇvadbhiḥ
Dativevṛṇvate vṛṇvadbhyām vṛṇvadbhyaḥ
Ablativevṛṇvataḥ vṛṇvadbhyām vṛṇvadbhyaḥ
Genitivevṛṇvataḥ vṛṇvatoḥ vṛṇvatām
Locativevṛṇvati vṛṇvatoḥ vṛṇvatsu

Adverb -vṛṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria