Declension table of ?vṛṇvat

Deva

MasculineSingularDualPlural
Nominativevṛṇvan vṛṇvantau vṛṇvantaḥ
Vocativevṛṇvan vṛṇvantau vṛṇvantaḥ
Accusativevṛṇvantam vṛṇvantau vṛṇvataḥ
Instrumentalvṛṇvatā vṛṇvadbhyām vṛṇvadbhiḥ
Dativevṛṇvate vṛṇvadbhyām vṛṇvadbhyaḥ
Ablativevṛṇvataḥ vṛṇvadbhyām vṛṇvadbhyaḥ
Genitivevṛṇvataḥ vṛṇvatoḥ vṛṇvatām
Locativevṛṇvati vṛṇvatoḥ vṛṇvatsu

Compound vṛṇvat -

Adverb -vṛṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria