Declension table of ?vṛṇvāna

Deva

NeuterSingularDualPlural
Nominativevṛṇvānam vṛṇvāne vṛṇvānāni
Vocativevṛṇvāna vṛṇvāne vṛṇvānāni
Accusativevṛṇvānam vṛṇvāne vṛṇvānāni
Instrumentalvṛṇvānena vṛṇvānābhyām vṛṇvānaiḥ
Dativevṛṇvānāya vṛṇvānābhyām vṛṇvānebhyaḥ
Ablativevṛṇvānāt vṛṇvānābhyām vṛṇvānebhyaḥ
Genitivevṛṇvānasya vṛṇvānayoḥ vṛṇvānānām
Locativevṛṇvāne vṛṇvānayoḥ vṛṇvāneṣu

Compound vṛṇvāna -

Adverb -vṛṇvānam -vṛṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria