Declension table of ?vṛṇvāna

Deva

MasculineSingularDualPlural
Nominativevṛṇvānaḥ vṛṇvānau vṛṇvānāḥ
Vocativevṛṇvāna vṛṇvānau vṛṇvānāḥ
Accusativevṛṇvānam vṛṇvānau vṛṇvānān
Instrumentalvṛṇvānena vṛṇvānābhyām vṛṇvānaiḥ vṛṇvānebhiḥ
Dativevṛṇvānāya vṛṇvānābhyām vṛṇvānebhyaḥ
Ablativevṛṇvānāt vṛṇvānābhyām vṛṇvānebhyaḥ
Genitivevṛṇvānasya vṛṇvānayoḥ vṛṇvānānām
Locativevṛṇvāne vṛṇvānayoḥ vṛṇvāneṣu

Compound vṛṇvāna -

Adverb -vṛṇvānam -vṛṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria