Declension table of ?vṛḍhavat

Deva

NeuterSingularDualPlural
Nominativevṛḍhavat vṛḍhavantī vṛḍhavatī vṛḍhavanti
Vocativevṛḍhavat vṛḍhavantī vṛḍhavatī vṛḍhavanti
Accusativevṛḍhavat vṛḍhavantī vṛḍhavatī vṛḍhavanti
Instrumentalvṛḍhavatā vṛḍhavadbhyām vṛḍhavadbhiḥ
Dativevṛḍhavate vṛḍhavadbhyām vṛḍhavadbhyaḥ
Ablativevṛḍhavataḥ vṛḍhavadbhyām vṛḍhavadbhyaḥ
Genitivevṛḍhavataḥ vṛḍhavatoḥ vṛḍhavatām
Locativevṛḍhavati vṛḍhavatoḥ vṛḍhavatsu

Adverb -vṛḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria