Declension table of ?vṛḍhavat

Deva

MasculineSingularDualPlural
Nominativevṛḍhavān vṛḍhavantau vṛḍhavantaḥ
Vocativevṛḍhavan vṛḍhavantau vṛḍhavantaḥ
Accusativevṛḍhavantam vṛḍhavantau vṛḍhavataḥ
Instrumentalvṛḍhavatā vṛḍhavadbhyām vṛḍhavadbhiḥ
Dativevṛḍhavate vṛḍhavadbhyām vṛḍhavadbhyaḥ
Ablativevṛḍhavataḥ vṛḍhavadbhyām vṛḍhavadbhyaḥ
Genitivevṛḍhavataḥ vṛḍhavatoḥ vṛḍhavatām
Locativevṛḍhavati vṛḍhavatoḥ vṛḍhavatsu

Compound vṛḍhavat -

Adverb -vṛḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria