Declension table of ?uñchyamāna

Deva

NeuterSingularDualPlural
Nominativeuñchyamānam uñchyamāne uñchyamānāni
Vocativeuñchyamāna uñchyamāne uñchyamānāni
Accusativeuñchyamānam uñchyamāne uñchyamānāni
Instrumentaluñchyamānena uñchyamānābhyām uñchyamānaiḥ
Dativeuñchyamānāya uñchyamānābhyām uñchyamānebhyaḥ
Ablativeuñchyamānāt uñchyamānābhyām uñchyamānebhyaḥ
Genitiveuñchyamānasya uñchyamānayoḥ uñchyamānānām
Locativeuñchyamāne uñchyamānayoḥ uñchyamāneṣu

Compound uñchyamāna -

Adverb -uñchyamānam -uñchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria