Declension table of ?uñchyamāna

Deva

MasculineSingularDualPlural
Nominativeuñchyamānaḥ uñchyamānau uñchyamānāḥ
Vocativeuñchyamāna uñchyamānau uñchyamānāḥ
Accusativeuñchyamānam uñchyamānau uñchyamānān
Instrumentaluñchyamānena uñchyamānābhyām uñchyamānaiḥ uñchyamānebhiḥ
Dativeuñchyamānāya uñchyamānābhyām uñchyamānebhyaḥ
Ablativeuñchyamānāt uñchyamānābhyām uñchyamānebhyaḥ
Genitiveuñchyamānasya uñchyamānayoḥ uñchyamānānām
Locativeuñchyamāne uñchyamānayoḥ uñchyamāneṣu

Compound uñchyamāna -

Adverb -uñchyamānam -uñchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria