Declension table of ?uñchitavyā

Deva

FeminineSingularDualPlural
Nominativeuñchitavyā uñchitavye uñchitavyāḥ
Vocativeuñchitavye uñchitavye uñchitavyāḥ
Accusativeuñchitavyām uñchitavye uñchitavyāḥ
Instrumentaluñchitavyayā uñchitavyābhyām uñchitavyābhiḥ
Dativeuñchitavyāyai uñchitavyābhyām uñchitavyābhyaḥ
Ablativeuñchitavyāyāḥ uñchitavyābhyām uñchitavyābhyaḥ
Genitiveuñchitavyāyāḥ uñchitavyayoḥ uñchitavyānām
Locativeuñchitavyāyām uñchitavyayoḥ uñchitavyāsu

Adverb -uñchitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria