Declension table of ?uñchitavya

Deva

NeuterSingularDualPlural
Nominativeuñchitavyam uñchitavye uñchitavyāni
Vocativeuñchitavya uñchitavye uñchitavyāni
Accusativeuñchitavyam uñchitavye uñchitavyāni
Instrumentaluñchitavyena uñchitavyābhyām uñchitavyaiḥ
Dativeuñchitavyāya uñchitavyābhyām uñchitavyebhyaḥ
Ablativeuñchitavyāt uñchitavyābhyām uñchitavyebhyaḥ
Genitiveuñchitavyasya uñchitavyayoḥ uñchitavyānām
Locativeuñchitavye uñchitavyayoḥ uñchitavyeṣu

Compound uñchitavya -

Adverb -uñchitavyam -uñchitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria