Declension table of ?uñchitavat

Deva

NeuterSingularDualPlural
Nominativeuñchitavat uñchitavantī uñchitavatī uñchitavanti
Vocativeuñchitavat uñchitavantī uñchitavatī uñchitavanti
Accusativeuñchitavat uñchitavantī uñchitavatī uñchitavanti
Instrumentaluñchitavatā uñchitavadbhyām uñchitavadbhiḥ
Dativeuñchitavate uñchitavadbhyām uñchitavadbhyaḥ
Ablativeuñchitavataḥ uñchitavadbhyām uñchitavadbhyaḥ
Genitiveuñchitavataḥ uñchitavatoḥ uñchitavatām
Locativeuñchitavati uñchitavatoḥ uñchitavatsu

Adverb -uñchitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria