Declension table of ?uñchitavat

Deva

MasculineSingularDualPlural
Nominativeuñchitavān uñchitavantau uñchitavantaḥ
Vocativeuñchitavan uñchitavantau uñchitavantaḥ
Accusativeuñchitavantam uñchitavantau uñchitavataḥ
Instrumentaluñchitavatā uñchitavadbhyām uñchitavadbhiḥ
Dativeuñchitavate uñchitavadbhyām uñchitavadbhyaḥ
Ablativeuñchitavataḥ uñchitavadbhyām uñchitavadbhyaḥ
Genitiveuñchitavataḥ uñchitavatoḥ uñchitavatām
Locativeuñchitavati uñchitavatoḥ uñchitavatsu

Compound uñchitavat -

Adverb -uñchitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria