Declension table of ?uñchitā

Deva

FeminineSingularDualPlural
Nominativeuñchitā uñchite uñchitāḥ
Vocativeuñchite uñchite uñchitāḥ
Accusativeuñchitām uñchite uñchitāḥ
Instrumentaluñchitayā uñchitābhyām uñchitābhiḥ
Dativeuñchitāyai uñchitābhyām uñchitābhyaḥ
Ablativeuñchitāyāḥ uñchitābhyām uñchitābhyaḥ
Genitiveuñchitāyāḥ uñchitayoḥ uñchitānām
Locativeuñchitāyām uñchitayoḥ uñchitāsu

Adverb -uñchitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria