Declension table of ?uñchiṣyat

Deva

NeuterSingularDualPlural
Nominativeuñchiṣyat uñchiṣyantī uñchiṣyatī uñchiṣyanti
Vocativeuñchiṣyat uñchiṣyantī uñchiṣyatī uñchiṣyanti
Accusativeuñchiṣyat uñchiṣyantī uñchiṣyatī uñchiṣyanti
Instrumentaluñchiṣyatā uñchiṣyadbhyām uñchiṣyadbhiḥ
Dativeuñchiṣyate uñchiṣyadbhyām uñchiṣyadbhyaḥ
Ablativeuñchiṣyataḥ uñchiṣyadbhyām uñchiṣyadbhyaḥ
Genitiveuñchiṣyataḥ uñchiṣyatoḥ uñchiṣyatām
Locativeuñchiṣyati uñchiṣyatoḥ uñchiṣyatsu

Adverb -uñchiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria