Declension table of ?uñchiṣyantī

Deva

FeminineSingularDualPlural
Nominativeuñchiṣyantī uñchiṣyantyau uñchiṣyantyaḥ
Vocativeuñchiṣyanti uñchiṣyantyau uñchiṣyantyaḥ
Accusativeuñchiṣyantīm uñchiṣyantyau uñchiṣyantīḥ
Instrumentaluñchiṣyantyā uñchiṣyantībhyām uñchiṣyantībhiḥ
Dativeuñchiṣyantyai uñchiṣyantībhyām uñchiṣyantībhyaḥ
Ablativeuñchiṣyantyāḥ uñchiṣyantībhyām uñchiṣyantībhyaḥ
Genitiveuñchiṣyantyāḥ uñchiṣyantyoḥ uñchiṣyantīnām
Locativeuñchiṣyantyām uñchiṣyantyoḥ uñchiṣyantīṣu

Compound uñchiṣyanti - uñchiṣyantī -

Adverb -uñchiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria