सुबन्तावली ?उञ्छिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाउञ्छिष्यन्ती उञ्छिष्यन्त्यौ उञ्छिष्यन्त्यः
सम्बोधनम्उञ्छिष्यन्ति उञ्छिष्यन्त्यौ उञ्छिष्यन्त्यः
द्वितीयाउञ्छिष्यन्तीम् उञ्छिष्यन्त्यौ उञ्छिष्यन्तीः
तृतीयाउञ्छिष्यन्त्या उञ्छिष्यन्तीभ्याम् उञ्छिष्यन्तीभिः
चतुर्थीउञ्छिष्यन्त्यै उञ्छिष्यन्तीभ्याम् उञ्छिष्यन्तीभ्यः
पञ्चमीउञ्छिष्यन्त्याः उञ्छिष्यन्तीभ्याम् उञ्छिष्यन्तीभ्यः
षष्ठीउञ्छिष्यन्त्याः उञ्छिष्यन्त्योः उञ्छिष्यन्तीनाम्
सप्तमीउञ्छिष्यन्त्याम् उञ्छिष्यन्त्योः उञ्छिष्यन्तीषु

समास उञ्छिष्यन्ति उञ्छिष्यन्ती

अव्यय ॰उञ्छिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria