Declension table of ?uñchat

Deva

MasculineSingularDualPlural
Nominativeuñchan uñchantau uñchantaḥ
Vocativeuñchan uñchantau uñchantaḥ
Accusativeuñchantam uñchantau uñchataḥ
Instrumentaluñchatā uñchadbhyām uñchadbhiḥ
Dativeuñchate uñchadbhyām uñchadbhyaḥ
Ablativeuñchataḥ uñchadbhyām uñchadbhyaḥ
Genitiveuñchataḥ uñchatoḥ uñchatām
Locativeuñchati uñchatoḥ uñchatsu

Compound uñchat -

Adverb -uñchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria