Declension table of ?uñchanīya

Deva

MasculineSingularDualPlural
Nominativeuñchanīyaḥ uñchanīyau uñchanīyāḥ
Vocativeuñchanīya uñchanīyau uñchanīyāḥ
Accusativeuñchanīyam uñchanīyau uñchanīyān
Instrumentaluñchanīyena uñchanīyābhyām uñchanīyaiḥ uñchanīyebhiḥ
Dativeuñchanīyāya uñchanīyābhyām uñchanīyebhyaḥ
Ablativeuñchanīyāt uñchanīyābhyām uñchanīyebhyaḥ
Genitiveuñchanīyasya uñchanīyayoḥ uñchanīyānām
Locativeuñchanīye uñchanīyayoḥ uñchanīyeṣu

Compound uñchanīya -

Adverb -uñchanīyam -uñchanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria